Helping The others Realize The Advantages Of bhairav kavach

Wiki Article

रक्षंतू ध्वारामूले तु दसदिक्शु समानतः



बटुकाय महेशानि स्तम्भने परिकीर्तितम् ।

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

संहार भैरवः पायादीशान्यां च महेश्वरः

किसी भी प्रकार का कोई भय नहीं होता, सभी प्रकार के read more उपद्रव शांत हो जाते है।

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥



वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

ತಸ್ಮಾತ್ ಸರ್ವಪ್ರಯತ್ನೇನ ದುರ್ಲಭಂ ಪಾಪಚೇತಸಾಮ್

ನಾಖ್ಯೇಯಂ ನರಲೋಕೇಷು ಸಾರಭೂತಂ ಚ ಸುಶ್ರಿಯಮ್



मन्त्रग्रहणमात्रेण भवेत सत्यं महाकविः ।

Report this wiki page